Duration 8:30

Krishnum Reciting Bhagavad Gita Shlokas - Part 1

442 watched
0
29
Published 23 Aug 2020

Krishnum Reciting Bhagavad Gita Shlokas Please Subscribe Our Channel for all the Updates - /sharmavlogs Jai Srila Gurudev | Hare Krishna Like us -- https://www.facebook.com/SharmavLogs/ Follow us -- https://www.instagram.com/sharmavlogs/ Our Website -- https://www.sharmavlogs.com/ 1.1 in English dhṛtarāṣṭra uvāca dharma-kṣetre kuru-kṣetre samavetā yuyutsavaḥ māmakāḥ pāṇḍavāś caiva kim akurvata sañjaya 1.1 in Hindi धृतराष्ट्र उवाच धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः | मामकाः पाण्डवाश्र्चैव किमकुर्वत सञ्जय || १ || -- 2.7 in English arjuna uvaca kārpaṇya-doṣopahata-svabhāvaḥ pṛcchāmi tvāṁ dharma-sammūḍha-cetāḥ yac chreyaḥ syān niścitaṁ brūhi tan me śiṣyas te ’haṁ śādhi māṁ tvāṁ prapannam 2.7 in Hindi अर्जुन उवाच कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः | यच्छ्रेयः स्यान्निश्र्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् || ७ || -- 2.11 in English śrī-bhagavān uvāca aśocyān anvaśocas tvaṁ prajñā-vādāṁś ca bhāṣase gatāsūn agatāsūṁś ca nānuśocanti paṇḍitāḥ 2.11 in Hindi श्रीभगवानुवाच अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्र्च भाषसे | गतासूनगतासूंश्र्च नानुशोचन्ति पण्डिताः || ११ || -- 2.12 in English śrī-bhagavān uvāca na tv evāhaṁ jātu nāsaṁ na tvaṁ neme janādhipāḥ na caiva na bhaviṣyāmaḥ sarve vayam ataḥ param 2.12 in Hindi श्रीभगवानुवाच नत्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः | न चैव नभविष्यामः सर्वे वयमतः परम् || १२ || -- 2.13 in English śrī-bhagavān uvāca dehino ’smin yathā dehe kaumāraṁ yauvanaṁ jarā tathā dehāntara-prāptir dhīras tatra na muhyati 2.13 in Hindi श्रीभगवानुवाच देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा | तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति || १३ || -- 2.14 in English śrī-bhagavān uvāca mātrā-sparśās tu kaunteya śītoṣṇa-sukha-duḥkha-dāḥ āgamāpāyino ’nityās tāṁs titikṣasva bhārata 2.14 in Hindi श्रीभगवानुवाच मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः | अगामापायिनोऽनित्यास्तांस्तितिक्षस्व भारत || १४ || -- 2.20 in English śrī-bhagavān uvāca na jāyate mriyate vā kadācin nāyaṁ bhūtvā bhavitā vā na bhūyaḥ ajo nityaḥ śāśvato ’yaṁ purāṇo na hanyate hanyamāne śarīre 2.20 in Hindi श्रीभगवानुवाच न जायते म्रियते वा कदाचिन् नायं भूत्वा भविता वा न भूयः | अजो नित्यः शाश्र्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे || २० || -- 2.22 in English śrī-bhagavān uvāca vāsāṁsi jīrṇāni yathā vihāya navāni gṛhṇāti naro ’parāṇi tathā śarīrāṇi vihāya jīrṇāny anyāni saṁyāti navāni dehī 2.22 in Hindi श्रीभगवानुवाच वांसासि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि | तथा शरीराणि विहाय जीर्णान्य- न्यानि संयाति नवानि देहि || २२ || -- 2.23 in English śrī-bhagavān uvāca nainaṁ chindanti śastrāṇi nainaṁ dahati pāvakaḥ na cainaṁ kledayanty āpo na śoṣayati mārutaḥ 2.23 in Hindi श्रीभगवानुवाच नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः | न चैनं क्लेदयन्त्यापो न शोषयति मारुतः || २३ || -- 2.27 in English śrī-bhagavān uvāca jātasya hi dhruvo mṛtyur dhruvaṁ janma mṛtasya ca tasmād aparihārye ’rthe na tvaṁ śocitum arhasi 2.27 in Hindi श्रीभगवानुवाच जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च | तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि || २७ || -- 2.30 in English śrī-bhagavān uvāca dehī nityam avadhyo ’yaṁ dehe sarvasya bhārata tasmāt sarvāṇi bhūtāni na tvaṁ śocitum arhasi 2.30 in Hindi श्रीभगवानुवाच देही नित्यमवध्योऽयं देहे सर्वस्य भारत | तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि || ३० || -- 2.40 in English śrī-bhagavān uvāca nehābhikrama-nāśo ’sti pratyavāyo na vidyate sv-alpam apy asya dharmasya trāyate mahato bhayāt 2.40 in Hindi श्रीभगवानुवाच नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते | स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् || ४० || -- 2.41 in English śrī-bhagavān uvāca vyavasāyātmikā buddhir ekeha kuru-nandana bahu-śākhā hy anantāś ca buddhayo ’vyavasāyinām 2.41 in Hindi श्रीभगवानुवाच व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन | बहुशाखा ह्यनन्ताश्र्च बुद्धयोऽव्यवसायिनाम् || ४१ || -- 2.44 in English śrī-bhagavān uvāca bhogaiśvarya-prasaktānāṁ tayāpahṛta-cetasām vyavasāyātmikā buddhiḥ samādhau na vidhīyate 2.44 in Hindi श्रीभगवानुवाच भोगैश्र्वर्यप्रसक्तानां तयापहृतचेतसाम् | व्यवसायात्मिका बुद्धिः समाधौ न विधीयते || ४४ || /watch/wTfbl5AInN4Ib

Category

Show more

Comments - 14